नलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नलनीयः
नलनीयौ
नलनीयाः
सम्बोधन
नलनीय
नलनीयौ
नलनीयाः
द्वितीया
नलनीयम्
नलनीयौ
नलनीयान्
तृतीया
नलनीयेन
नलनीयाभ्याम्
नलनीयैः
चतुर्थी
नलनीयाय
नलनीयाभ्याम्
नलनीयेभ्यः
पञ्चमी
नलनीयात् / नलनीयाद्
नलनीयाभ्याम्
नलनीयेभ्यः
षष्ठी
नलनीयस्य
नलनीययोः
नलनीयानाम्
सप्तमी
नलनीये
नलनीययोः
नलनीयेषु
 
एक
द्वि
बहु
प्रथमा
नलनीयः
नलनीयौ
नलनीयाः
सम्बोधन
नलनीय
नलनीयौ
नलनीयाः
द्वितीया
नलनीयम्
नलनीयौ
नलनीयान्
तृतीया
नलनीयेन
नलनीयाभ्याम्
नलनीयैः
चतुर्थी
नलनीयाय
नलनीयाभ्याम्
नलनीयेभ्यः
पञ्चमी
नलनीयात् / नलनीयाद्
नलनीयाभ्याम्
नलनीयेभ्यः
षष्ठी
नलनीयस्य
नलनीययोः
नलनीयानाम्
सप्तमी
नलनीये
नलनीययोः
नलनीयेषु


अन्याः