नर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्दितव्यः
नर्दितव्यौ
नर्दितव्याः
सम्बोधन
नर्दितव्य
नर्दितव्यौ
नर्दितव्याः
द्वितीया
नर्दितव्यम्
नर्दितव्यौ
नर्दितव्यान्
तृतीया
नर्दितव्येन
नर्दितव्याभ्याम्
नर्दितव्यैः
चतुर्थी
नर्दितव्याय
नर्दितव्याभ्याम्
नर्दितव्येभ्यः
पञ्चमी
नर्दितव्यात् / नर्दितव्याद्
नर्दितव्याभ्याम्
नर्दितव्येभ्यः
षष्ठी
नर्दितव्यस्य
नर्दितव्ययोः
नर्दितव्यानाम्
सप्तमी
नर्दितव्ये
नर्दितव्ययोः
नर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
नर्दितव्यः
नर्दितव्यौ
नर्दितव्याः
सम्बोधन
नर्दितव्य
नर्दितव्यौ
नर्दितव्याः
द्वितीया
नर्दितव्यम्
नर्दितव्यौ
नर्दितव्यान्
तृतीया
नर्दितव्येन
नर्दितव्याभ्याम्
नर्दितव्यैः
चतुर्थी
नर्दितव्याय
नर्दितव्याभ्याम्
नर्दितव्येभ्यः
पञ्चमी
नर्दितव्यात् / नर्दितव्याद्
नर्दितव्याभ्याम्
नर्दितव्येभ्यः
षष्ठी
नर्दितव्यस्य
नर्दितव्ययोः
नर्दितव्यानाम्
सप्तमी
नर्दितव्ये
नर्दितव्ययोः
नर्दितव्येषु


अन्याः