नर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्दनीयः
नर्दनीयौ
नर्दनीयाः
सम्बोधन
नर्दनीय
नर्दनीयौ
नर्दनीयाः
द्वितीया
नर्दनीयम्
नर्दनीयौ
नर्दनीयान्
तृतीया
नर्दनीयेन
नर्दनीयाभ्याम्
नर्दनीयैः
चतुर्थी
नर्दनीयाय
नर्दनीयाभ्याम्
नर्दनीयेभ्यः
पञ्चमी
नर्दनीयात् / नर्दनीयाद्
नर्दनीयाभ्याम्
नर्दनीयेभ्यः
षष्ठी
नर्दनीयस्य
नर्दनीययोः
नर्दनीयानाम्
सप्तमी
नर्दनीये
नर्दनीययोः
नर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
नर्दनीयः
नर्दनीयौ
नर्दनीयाः
सम्बोधन
नर्दनीय
नर्दनीयौ
नर्दनीयाः
द्वितीया
नर्दनीयम्
नर्दनीयौ
नर्दनीयान्
तृतीया
नर्दनीयेन
नर्दनीयाभ्याम्
नर्दनीयैः
चतुर्थी
नर्दनीयाय
नर्दनीयाभ्याम्
नर्दनीयेभ्यः
पञ्चमी
नर्दनीयात् / नर्दनीयाद्
नर्दनीयाभ्याम्
नर्दनीयेभ्यः
षष्ठी
नर्दनीयस्य
नर्दनीययोः
नर्दनीयानाम्
सप्तमी
नर्दनीये
नर्दनीययोः
नर्दनीयेषु


अन्याः