नर्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्दकः
नर्दकौ
नर्दकाः
सम्बोधन
नर्दक
नर्दकौ
नर्दकाः
द्वितीया
नर्दकम्
नर्दकौ
नर्दकान्
तृतीया
नर्दकेन
नर्दकाभ्याम्
नर्दकैः
चतुर्थी
नर्दकाय
नर्दकाभ्याम्
नर्दकेभ्यः
पञ्चमी
नर्दकात् / नर्दकाद्
नर्दकाभ्याम्
नर्दकेभ्यः
षष्ठी
नर्दकस्य
नर्दकयोः
नर्दकानाम्
सप्तमी
नर्दके
नर्दकयोः
नर्दकेषु
 
एक
द्वि
बहु
प्रथमा
नर्दकः
नर्दकौ
नर्दकाः
सम्बोधन
नर्दक
नर्दकौ
नर्दकाः
द्वितीया
नर्दकम्
नर्दकौ
नर्दकान्
तृतीया
नर्दकेन
नर्दकाभ्याम्
नर्दकैः
चतुर्थी
नर्दकाय
नर्दकाभ्याम्
नर्दकेभ्यः
पञ्चमी
नर्दकात् / नर्दकाद्
नर्दकाभ्याम्
नर्दकेभ्यः
षष्ठी
नर्दकस्य
नर्दकयोः
नर्दकानाम्
सप्तमी
नर्दके
नर्दकयोः
नर्दकेषु


अन्याः