नर्तनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्तनीयः
नर्तनीयौ
नर्तनीयाः
सम्बोधन
नर्तनीय
नर्तनीयौ
नर्तनीयाः
द्वितीया
नर्तनीयम्
नर्तनीयौ
नर्तनीयान्
तृतीया
नर्तनीयेन
नर्तनीयाभ्याम्
नर्तनीयैः
चतुर्थी
नर्तनीयाय
नर्तनीयाभ्याम्
नर्तनीयेभ्यः
पञ्चमी
नर्तनीयात् / नर्तनीयाद्
नर्तनीयाभ्याम्
नर्तनीयेभ्यः
षष्ठी
नर्तनीयस्य
नर्तनीययोः
नर्तनीयानाम्
सप्तमी
नर्तनीये
नर्तनीययोः
नर्तनीयेषु
 
एक
द्वि
बहु
प्रथमा
नर्तनीयः
नर्तनीयौ
नर्तनीयाः
सम्बोधन
नर्तनीय
नर्तनीयौ
नर्तनीयाः
द्वितीया
नर्तनीयम्
नर्तनीयौ
नर्तनीयान्
तृतीया
नर्तनीयेन
नर्तनीयाभ्याम्
नर्तनीयैः
चतुर्थी
नर्तनीयाय
नर्तनीयाभ्याम्
नर्तनीयेभ्यः
पञ्चमी
नर्तनीयात् / नर्तनीयाद्
नर्तनीयाभ्याम्
नर्तनीयेभ्यः
षष्ठी
नर्तनीयस्य
नर्तनीययोः
नर्तनीयानाम्
सप्तमी
नर्तनीये
नर्तनीययोः
नर्तनीयेषु


अन्याः