नरीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नरीतव्यः
नरीतव्यौ
नरीतव्याः
सम्बोधन
नरीतव्य
नरीतव्यौ
नरीतव्याः
द्वितीया
नरीतव्यम्
नरीतव्यौ
नरीतव्यान्
तृतीया
नरीतव्येन
नरीतव्याभ्याम्
नरीतव्यैः
चतुर्थी
नरीतव्याय
नरीतव्याभ्याम्
नरीतव्येभ्यः
पञ्चमी
नरीतव्यात् / नरीतव्याद्
नरीतव्याभ्याम्
नरीतव्येभ्यः
षष्ठी
नरीतव्यस्य
नरीतव्ययोः
नरीतव्यानाम्
सप्तमी
नरीतव्ये
नरीतव्ययोः
नरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
नरीतव्यः
नरीतव्यौ
नरीतव्याः
सम्बोधन
नरीतव्य
नरीतव्यौ
नरीतव्याः
द्वितीया
नरीतव्यम्
नरीतव्यौ
नरीतव्यान्
तृतीया
नरीतव्येन
नरीतव्याभ्याम्
नरीतव्यैः
चतुर्थी
नरीतव्याय
नरीतव्याभ्याम्
नरीतव्येभ्यः
पञ्चमी
नरीतव्यात् / नरीतव्याद्
नरीतव्याभ्याम्
नरीतव्येभ्यः
षष्ठी
नरीतव्यस्य
नरीतव्ययोः
नरीतव्यानाम्
सप्तमी
नरीतव्ये
नरीतव्ययोः
नरीतव्येषु


अन्याः