नरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नरितव्यः
नरितव्यौ
नरितव्याः
सम्बोधन
नरितव्य
नरितव्यौ
नरितव्याः
द्वितीया
नरितव्यम्
नरितव्यौ
नरितव्यान्
तृतीया
नरितव्येन
नरितव्याभ्याम्
नरितव्यैः
चतुर्थी
नरितव्याय
नरितव्याभ्याम्
नरितव्येभ्यः
पञ्चमी
नरितव्यात् / नरितव्याद्
नरितव्याभ्याम्
नरितव्येभ्यः
षष्ठी
नरितव्यस्य
नरितव्ययोः
नरितव्यानाम्
सप्तमी
नरितव्ये
नरितव्ययोः
नरितव्येषु
 
एक
द्वि
बहु
प्रथमा
नरितव्यः
नरितव्यौ
नरितव्याः
सम्बोधन
नरितव्य
नरितव्यौ
नरितव्याः
द्वितीया
नरितव्यम्
नरितव्यौ
नरितव्यान्
तृतीया
नरितव्येन
नरितव्याभ्याम्
नरितव्यैः
चतुर्थी
नरितव्याय
नरितव्याभ्याम्
नरितव्येभ्यः
पञ्चमी
नरितव्यात् / नरितव्याद्
नरितव्याभ्याम्
नरितव्येभ्यः
षष्ठी
नरितव्यस्य
नरितव्ययोः
नरितव्यानाम्
सप्तमी
नरितव्ये
नरितव्ययोः
नरितव्येषु


अन्याः