नयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नयितव्यः
नयितव्यौ
नयितव्याः
सम्बोधन
नयितव्य
नयितव्यौ
नयितव्याः
द्वितीया
नयितव्यम्
नयितव्यौ
नयितव्यान्
तृतीया
नयितव्येन
नयितव्याभ्याम्
नयितव्यैः
चतुर्थी
नयितव्याय
नयितव्याभ्याम्
नयितव्येभ्यः
पञ्चमी
नयितव्यात् / नयितव्याद्
नयितव्याभ्याम्
नयितव्येभ्यः
षष्ठी
नयितव्यस्य
नयितव्ययोः
नयितव्यानाम्
सप्तमी
नयितव्ये
नयितव्ययोः
नयितव्येषु
 
एक
द्वि
बहु
प्रथमा
नयितव्यः
नयितव्यौ
नयितव्याः
सम्बोधन
नयितव्य
नयितव्यौ
नयितव्याः
द्वितीया
नयितव्यम्
नयितव्यौ
नयितव्यान्
तृतीया
नयितव्येन
नयितव्याभ्याम्
नयितव्यैः
चतुर्थी
नयितव्याय
नयितव्याभ्याम्
नयितव्येभ्यः
पञ्चमी
नयितव्यात् / नयितव्याद्
नयितव्याभ्याम्
नयितव्येभ्यः
षष्ठी
नयितव्यस्य
नयितव्ययोः
नयितव्यानाम्
सप्तमी
नयितव्ये
नयितव्ययोः
नयितव्येषु


अन्याः