नभितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नभितव्यः
नभितव्यौ
नभितव्याः
सम्बोधन
नभितव्य
नभितव्यौ
नभितव्याः
द्वितीया
नभितव्यम्
नभितव्यौ
नभितव्यान्
तृतीया
नभितव्येन
नभितव्याभ्याम्
नभितव्यैः
चतुर्थी
नभितव्याय
नभितव्याभ्याम्
नभितव्येभ्यः
पञ्चमी
नभितव्यात् / नभितव्याद्
नभितव्याभ्याम्
नभितव्येभ्यः
षष्ठी
नभितव्यस्य
नभितव्ययोः
नभितव्यानाम्
सप्तमी
नभितव्ये
नभितव्ययोः
नभितव्येषु
 
एक
द्वि
बहु
प्रथमा
नभितव्यः
नभितव्यौ
नभितव्याः
सम्बोधन
नभितव्य
नभितव्यौ
नभितव्याः
द्वितीया
नभितव्यम्
नभितव्यौ
नभितव्यान्
तृतीया
नभितव्येन
नभितव्याभ्याम्
नभितव्यैः
चतुर्थी
नभितव्याय
नभितव्याभ्याम्
नभितव्येभ्यः
पञ्चमी
नभितव्यात् / नभितव्याद्
नभितव्याभ्याम्
नभितव्येभ्यः
षष्ठी
नभितव्यस्य
नभितव्ययोः
नभितव्यानाम्
सप्तमी
नभितव्ये
नभितव्ययोः
नभितव्येषु


अन्याः