नभमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नभमानः
नभमानौ
नभमानाः
सम्बोधन
नभमान
नभमानौ
नभमानाः
द्वितीया
नभमानम्
नभमानौ
नभमानान्
तृतीया
नभमानेन
नभमानाभ्याम्
नभमानैः
चतुर्थी
नभमानाय
नभमानाभ्याम्
नभमानेभ्यः
पञ्चमी
नभमानात् / नभमानाद्
नभमानाभ्याम्
नभमानेभ्यः
षष्ठी
नभमानस्य
नभमानयोः
नभमानानाम्
सप्तमी
नभमाने
नभमानयोः
नभमानेषु
 
एक
द्वि
बहु
प्रथमा
नभमानः
नभमानौ
नभमानाः
सम्बोधन
नभमान
नभमानौ
नभमानाः
द्वितीया
नभमानम्
नभमानौ
नभमानान्
तृतीया
नभमानेन
नभमानाभ्याम्
नभमानैः
चतुर्थी
नभमानाय
नभमानाभ्याम्
नभमानेभ्यः
पञ्चमी
नभमानात् / नभमानाद्
नभमानाभ्याम्
नभमानेभ्यः
षष्ठी
नभमानस्य
नभमानयोः
नभमानानाम्
सप्तमी
नभमाने
नभमानयोः
नभमानेषु


अन्याः