नन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नन्दितः
नन्दितौ
नन्दिताः
सम्बोधन
नन्दित
नन्दितौ
नन्दिताः
द्वितीया
नन्दितम्
नन्दितौ
नन्दितान्
तृतीया
नन्दितेन
नन्दिताभ्याम्
नन्दितैः
चतुर्थी
नन्दिताय
नन्दिताभ्याम्
नन्दितेभ्यः
पञ्चमी
नन्दितात् / नन्दिताद्
नन्दिताभ्याम्
नन्दितेभ्यः
षष्ठी
नन्दितस्य
नन्दितयोः
नन्दितानाम्
सप्तमी
नन्दिते
नन्दितयोः
नन्दितेषु
 
एक
द्वि
बहु
प्रथमा
नन्दितः
नन्दितौ
नन्दिताः
सम्बोधन
नन्दित
नन्दितौ
नन्दिताः
द्वितीया
नन्दितम्
नन्दितौ
नन्दितान्
तृतीया
नन्दितेन
नन्दिताभ्याम्
नन्दितैः
चतुर्थी
नन्दिताय
नन्दिताभ्याम्
नन्दितेभ्यः
पञ्चमी
नन्दितात् / नन्दिताद्
नन्दिताभ्याम्
नन्दितेभ्यः
षष्ठी
नन्दितस्य
नन्दितयोः
नन्दितानाम्
सप्तमी
नन्दिते
नन्दितयोः
नन्दितेषु


अन्याः