नन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नन्दनीयः
नन्दनीयौ
नन्दनीयाः
सम्बोधन
नन्दनीय
नन्दनीयौ
नन्दनीयाः
द्वितीया
नन्दनीयम्
नन्दनीयौ
नन्दनीयान्
तृतीया
नन्दनीयेन
नन्दनीयाभ्याम्
नन्दनीयैः
चतुर्थी
नन्दनीयाय
नन्दनीयाभ्याम्
नन्दनीयेभ्यः
पञ्चमी
नन्दनीयात् / नन्दनीयाद्
नन्दनीयाभ्याम्
नन्दनीयेभ्यः
षष्ठी
नन्दनीयस्य
नन्दनीययोः
नन्दनीयानाम्
सप्तमी
नन्दनीये
नन्दनीययोः
नन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
नन्दनीयः
नन्दनीयौ
नन्दनीयाः
सम्बोधन
नन्दनीय
नन्दनीयौ
नन्दनीयाः
द्वितीया
नन्दनीयम्
नन्दनीयौ
नन्दनीयान्
तृतीया
नन्दनीयेन
नन्दनीयाभ्याम्
नन्दनीयैः
चतुर्थी
नन्दनीयाय
नन्दनीयाभ्याम्
नन्दनीयेभ्यः
पञ्चमी
नन्दनीयात् / नन्दनीयाद्
नन्दनीयाभ्याम्
नन्दनीयेभ्यः
षष्ठी
नन्दनीयस्य
नन्दनीययोः
नन्दनीयानाम्
सप्तमी
नन्दनीये
नन्दनीययोः
नन्दनीयेषु


अन्याः