नन्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नन्दकः
नन्दकौ
नन्दकाः
सम्बोधन
नन्दक
नन्दकौ
नन्दकाः
द्वितीया
नन्दकम्
नन्दकौ
नन्दकान्
तृतीया
नन्दकेन
नन्दकाभ्याम्
नन्दकैः
चतुर्थी
नन्दकाय
नन्दकाभ्याम्
नन्दकेभ्यः
पञ्चमी
नन्दकात् / नन्दकाद्
नन्दकाभ्याम्
नन्दकेभ्यः
षष्ठी
नन्दकस्य
नन्दकयोः
नन्दकानाम्
सप्तमी
नन्दके
नन्दकयोः
नन्दकेषु
 
एक
द्वि
बहु
प्रथमा
नन्दकः
नन्दकौ
नन्दकाः
सम्बोधन
नन्दक
नन्दकौ
नन्दकाः
द्वितीया
नन्दकम्
नन्दकौ
नन्दकान्
तृतीया
नन्दकेन
नन्दकाभ्याम्
नन्दकैः
चतुर्थी
नन्दकाय
नन्दकाभ्याम्
नन्दकेभ्यः
पञ्चमी
नन्दकात् / नन्दकाद्
नन्दकाभ्याम्
नन्दकेभ्यः
षष्ठी
नन्दकस्य
नन्दकयोः
नन्दकानाम्
सप्तमी
नन्दके
नन्दकयोः
नन्दकेषु


अन्याः