ननान्दृ शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ननान्दा
ननान्दरौ
ननान्दरः
सम्बोधन
ननान्दः
ननान्दरौ
ननान्दरः
द्वितीया
ननान्दरम्
ननान्दरौ
ननान्दॄः
तृतीया
ननान्द्रा
ननान्दृभ्याम्
ननान्दृभिः
चतुर्थी
ननान्द्रे
ननान्दृभ्याम्
ननान्दृभ्यः
पञ्चमी
ननान्दुः
ननान्दृभ्याम्
ननान्दृभ्यः
षष्ठी
ननान्दुः
ननान्द्रोः
ननान्दॄणाम्
सप्तमी
ननान्दरि
ननान्द्रोः
ननान्दृषु
 
एक
द्वि
बहु
प्रथमा
ननान्दा
ननान्दरौ
ननान्दरः
सम्बोधन
ननान्दः
ननान्दरौ
ननान्दरः
द्वितीया
ननान्दरम्
ननान्दरौ
ननान्दॄः
तृतीया
ननान्द्रा
ननान्दृभ्याम्
ननान्दृभिः
चतुर्थी
ननान्द्रे
ननान्दृभ्याम्
ननान्दृभ्यः
पञ्चमी
ननान्दुः
ननान्दृभ्याम्
ननान्दृभ्यः
षष्ठी
ननान्दुः
ननान्द्रोः
ननान्दॄणाम्
सप्तमी
ननान्दरि
ननान्द्रोः
ननान्दृषु