नद्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नद्धव्यः
नद्धव्यौ
नद्धव्याः
सम्बोधन
नद्धव्य
नद्धव्यौ
नद्धव्याः
द्वितीया
नद्धव्यम्
नद्धव्यौ
नद्धव्यान्
तृतीया
नद्धव्येन
नद्धव्याभ्याम्
नद्धव्यैः
चतुर्थी
नद्धव्याय
नद्धव्याभ्याम्
नद्धव्येभ्यः
पञ्चमी
नद्धव्यात् / नद्धव्याद्
नद्धव्याभ्याम्
नद्धव्येभ्यः
षष्ठी
नद्धव्यस्य
नद्धव्ययोः
नद्धव्यानाम्
सप्तमी
नद्धव्ये
नद्धव्ययोः
नद्धव्येषु
 
एक
द्वि
बहु
प्रथमा
नद्धव्यः
नद्धव्यौ
नद्धव्याः
सम्बोधन
नद्धव्य
नद्धव्यौ
नद्धव्याः
द्वितीया
नद्धव्यम्
नद्धव्यौ
नद्धव्यान्
तृतीया
नद्धव्येन
नद्धव्याभ्याम्
नद्धव्यैः
चतुर्थी
नद्धव्याय
नद्धव्याभ्याम्
नद्धव्येभ्यः
पञ्चमी
नद्धव्यात् / नद्धव्याद्
नद्धव्याभ्याम्
नद्धव्येभ्यः
षष्ठी
नद्धव्यस्य
नद्धव्ययोः
नद्धव्यानाम्
सप्तमी
नद्धव्ये
नद्धव्ययोः
नद्धव्येषु


अन्याः