नडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नडितः
नडितौ
नडिताः
सम्बोधन
नडित
नडितौ
नडिताः
द्वितीया
नडितम्
नडितौ
नडितान्
तृतीया
नडितेन
नडिताभ्याम्
नडितैः
चतुर्थी
नडिताय
नडिताभ्याम्
नडितेभ्यः
पञ्चमी
नडितात् / नडिताद्
नडिताभ्याम्
नडितेभ्यः
षष्ठी
नडितस्य
नडितयोः
नडितानाम्
सप्तमी
नडिते
नडितयोः
नडितेषु
 
एक
द्वि
बहु
प्रथमा
नडितः
नडितौ
नडिताः
सम्बोधन
नडित
नडितौ
नडिताः
द्वितीया
नडितम्
नडितौ
नडितान्
तृतीया
नडितेन
नडिताभ्याम्
नडितैः
चतुर्थी
नडिताय
नडिताभ्याम्
नडितेभ्यः
पञ्चमी
नडितात् / नडिताद्
नडिताभ्याम्
नडितेभ्यः
षष्ठी
नडितस्य
नडितयोः
नडितानाम्
सप्तमी
नडिते
नडितयोः
नडितेषु


अन्याः