नटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नटितव्यः
नटितव्यौ
नटितव्याः
सम्बोधन
नटितव्य
नटितव्यौ
नटितव्याः
द्वितीया
नटितव्यम्
नटितव्यौ
नटितव्यान्
तृतीया
नटितव्येन
नटितव्याभ्याम्
नटितव्यैः
चतुर्थी
नटितव्याय
नटितव्याभ्याम्
नटितव्येभ्यः
पञ्चमी
नटितव्यात् / नटितव्याद्
नटितव्याभ्याम्
नटितव्येभ्यः
षष्ठी
नटितव्यस्य
नटितव्ययोः
नटितव्यानाम्
सप्तमी
नटितव्ये
नटितव्ययोः
नटितव्येषु
 
एक
द्वि
बहु
प्रथमा
नटितव्यः
नटितव्यौ
नटितव्याः
सम्बोधन
नटितव्य
नटितव्यौ
नटितव्याः
द्वितीया
नटितव्यम्
नटितव्यौ
नटितव्यान्
तृतीया
नटितव्येन
नटितव्याभ्याम्
नटितव्यैः
चतुर्थी
नटितव्याय
नटितव्याभ्याम्
नटितव्येभ्यः
पञ्चमी
नटितव्यात् / नटितव्याद्
नटितव्याभ्याम्
नटितव्येभ्यः
षष्ठी
नटितव्यस्य
नटितव्ययोः
नटितव्यानाम्
सप्तमी
नटितव्ये
नटितव्ययोः
नटितव्येषु


अन्याः