नटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नटितः
नटितौ
नटिताः
सम्बोधन
नटित
नटितौ
नटिताः
द्वितीया
नटितम्
नटितौ
नटितान्
तृतीया
नटितेन
नटिताभ्याम्
नटितैः
चतुर्थी
नटिताय
नटिताभ्याम्
नटितेभ्यः
पञ्चमी
नटितात् / नटिताद्
नटिताभ्याम्
नटितेभ्यः
षष्ठी
नटितस्य
नटितयोः
नटितानाम्
सप्तमी
नटिते
नटितयोः
नटितेषु
 
एक
द्वि
बहु
प्रथमा
नटितः
नटितौ
नटिताः
सम्बोधन
नटित
नटितौ
नटिताः
द्वितीया
नटितम्
नटितौ
नटितान्
तृतीया
नटितेन
नटिताभ्याम्
नटितैः
चतुर्थी
नटिताय
नटिताभ्याम्
नटितेभ्यः
पञ्चमी
नटितात् / नटिताद्
नटिताभ्याम्
नटितेभ्यः
षष्ठी
नटितस्य
नटितयोः
नटितानाम्
सप्तमी
नटिते
नटितयोः
नटितेषु


अन्याः