नटमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नटमानः
नटमानौ
नटमानाः
सम्बोधन
नटमान
नटमानौ
नटमानाः
द्वितीया
नटमानम्
नटमानौ
नटमानान्
तृतीया
नटमानेन
नटमानाभ्याम्
नटमानैः
चतुर्थी
नटमानाय
नटमानाभ्याम्
नटमानेभ्यः
पञ्चमी
नटमानात् / नटमानाद्
नटमानाभ्याम्
नटमानेभ्यः
षष्ठी
नटमानस्य
नटमानयोः
नटमानानाम्
सप्तमी
नटमाने
नटमानयोः
नटमानेषु
 
एक
द्वि
बहु
प्रथमा
नटमानः
नटमानौ
नटमानाः
सम्बोधन
नटमान
नटमानौ
नटमानाः
द्वितीया
नटमानम्
नटमानौ
नटमानान्
तृतीया
नटमानेन
नटमानाभ्याम्
नटमानैः
चतुर्थी
नटमानाय
नटमानाभ्याम्
नटमानेभ्यः
पञ्चमी
नटमानात् / नटमानाद्
नटमानाभ्याम्
नटमानेभ्यः
षष्ठी
नटमानस्य
नटमानयोः
नटमानानाम्
सप्तमी
नटमाने
नटमानयोः
नटमानेषु


अन्याः