नटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नटकः
नटकौ
नटकाः
सम्बोधन
नटक
नटकौ
नटकाः
द्वितीया
नटकम्
नटकौ
नटकान्
तृतीया
नटकेन
नटकाभ्याम्
नटकैः
चतुर्थी
नटकाय
नटकाभ्याम्
नटकेभ्यः
पञ्चमी
नटकात् / नटकाद्
नटकाभ्याम्
नटकेभ्यः
षष्ठी
नटकस्य
नटकयोः
नटकानाम्
सप्तमी
नटके
नटकयोः
नटकेषु
 
एक
द्वि
बहु
प्रथमा
नटकः
नटकौ
नटकाः
सम्बोधन
नटक
नटकौ
नटकाः
द्वितीया
नटकम्
नटकौ
नटकान्
तृतीया
नटकेन
नटकाभ्याम्
नटकैः
चतुर्थी
नटकाय
नटकाभ्याम्
नटकेभ्यः
पञ्चमी
नटकात् / नटकाद्
नटकाभ्याम्
नटकेभ्यः
षष्ठी
नटकस्य
नटकयोः
नटकानाम्
सप्तमी
नटके
नटकयोः
नटकेषु


अन्याः