नट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नटः
नटौ
नटाः
सम्बोधन
नट
नटौ
नटाः
द्वितीया
नटम्
नटौ
नटान्
तृतीया
नटेन
नटाभ्याम्
नटैः
चतुर्थी
नटाय
नटाभ्याम्
नटेभ्यः
पञ्चमी
नटात् / नटाद्
नटाभ्याम्
नटेभ्यः
षष्ठी
नटस्य
नटयोः
नटानाम्
सप्तमी
नटे
नटयोः
नटेषु
 
एक
द्वि
बहु
प्रथमा
नटः
नटौ
नटाः
सम्बोधन
नट
नटौ
नटाः
द्वितीया
नटम्
नटौ
नटान्
तृतीया
नटेन
नटाभ्याम्
नटैः
चतुर्थी
नटाय
नटाभ्याम्
नटेभ्यः
पञ्चमी
नटात् / नटाद्
नटाभ्याम्
नटेभ्यः
षष्ठी
नटस्य
नटयोः
नटानाम्
सप्तमी
नटे
नटयोः
नटेषु


अन्याः