नचिकेत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नचिकेतः
नचिकेतौ
नचिकेताः
सम्बोधन
नचिकेत
नचिकेतौ
नचिकेताः
द्वितीया
नचिकेतम्
नचिकेतौ
नचिकेतान्
तृतीया
नचिकेतेन
नचिकेताभ्याम्
नचिकेतैः
चतुर्थी
नचिकेताय
नचिकेताभ्याम्
नचिकेतेभ्यः
पञ्चमी
नचिकेतात् / नचिकेताद्
नचिकेताभ्याम्
नचिकेतेभ्यः
षष्ठी
नचिकेतस्य
नचिकेतयोः
नचिकेतानाम्
सप्तमी
नचिकेते
नचिकेतयोः
नचिकेतेषु
 
एक
द्वि
बहु
प्रथमा
नचिकेतः
नचिकेतौ
नचिकेताः
सम्बोधन
नचिकेत
नचिकेतौ
नचिकेताः
द्वितीया
नचिकेतम्
नचिकेतौ
नचिकेतान्
तृतीया
नचिकेतेन
नचिकेताभ्याम्
नचिकेतैः
चतुर्थी
नचिकेताय
नचिकेताभ्याम्
नचिकेतेभ्यः
पञ्चमी
नचिकेतात् / नचिकेताद्
नचिकेताभ्याम्
नचिकेतेभ्यः
षष्ठी
नचिकेतस्य
नचिकेतयोः
नचिकेतानाम्
सप्तमी
नचिकेते
नचिकेतयोः
नचिकेतेषु