नक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नक्षितव्यः
नक्षितव्यौ
नक्षितव्याः
सम्बोधन
नक्षितव्य
नक्षितव्यौ
नक्षितव्याः
द्वितीया
नक्षितव्यम्
नक्षितव्यौ
नक्षितव्यान्
तृतीया
नक्षितव्येन
नक्षितव्याभ्याम्
नक्षितव्यैः
चतुर्थी
नक्षितव्याय
नक्षितव्याभ्याम्
नक्षितव्येभ्यः
पञ्चमी
नक्षितव्यात् / नक्षितव्याद्
नक्षितव्याभ्याम्
नक्षितव्येभ्यः
षष्ठी
नक्षितव्यस्य
नक्षितव्ययोः
नक्षितव्यानाम्
सप्तमी
नक्षितव्ये
नक्षितव्ययोः
नक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
नक्षितव्यः
नक्षितव्यौ
नक्षितव्याः
सम्बोधन
नक्षितव्य
नक्षितव्यौ
नक्षितव्याः
द्वितीया
नक्षितव्यम्
नक्षितव्यौ
नक्षितव्यान्
तृतीया
नक्षितव्येन
नक्षितव्याभ्याम्
नक्षितव्यैः
चतुर्थी
नक्षितव्याय
नक्षितव्याभ्याम्
नक्षितव्येभ्यः
पञ्चमी
नक्षितव्यात् / नक्षितव्याद्
नक्षितव्याभ्याम्
नक्षितव्येभ्यः
षष्ठी
नक्षितव्यस्य
नक्षितव्ययोः
नक्षितव्यानाम्
सप्तमी
नक्षितव्ये
नक्षितव्ययोः
नक्षितव्येषु


अन्याः