नक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नक्षणीयः
नक्षणीयौ
नक्षणीयाः
सम्बोधन
नक्षणीय
नक्षणीयौ
नक्षणीयाः
द्वितीया
नक्षणीयम्
नक्षणीयौ
नक्षणीयान्
तृतीया
नक्षणीयेन
नक्षणीयाभ्याम्
नक्षणीयैः
चतुर्थी
नक्षणीयाय
नक्षणीयाभ्याम्
नक्षणीयेभ्यः
पञ्चमी
नक्षणीयात् / नक्षणीयाद्
नक्षणीयाभ्याम्
नक्षणीयेभ्यः
षष्ठी
नक्षणीयस्य
नक्षणीययोः
नक्षणीयानाम्
सप्तमी
नक्षणीये
नक्षणीययोः
नक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
नक्षणीयः
नक्षणीयौ
नक्षणीयाः
सम्बोधन
नक्षणीय
नक्षणीयौ
नक्षणीयाः
द्वितीया
नक्षणीयम्
नक्षणीयौ
नक्षणीयान्
तृतीया
नक्षणीयेन
नक्षणीयाभ्याम्
नक्षणीयैः
चतुर्थी
नक्षणीयाय
नक्षणीयाभ्याम्
नक्षणीयेभ्यः
पञ्चमी
नक्षणीयात् / नक्षणीयाद्
नक्षणीयाभ्याम्
नक्षणीयेभ्यः
षष्ठी
नक्षणीयस्य
नक्षणीययोः
नक्षणीयानाम्
सप्तमी
नक्षणीये
नक्षणीययोः
नक्षणीयेषु


अन्याः