नक्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नक्तम्
नक्ते
नक्तानि
सम्बोधन
नक्त
नक्ते
नक्तानि
द्वितीया
नक्तम्
नक्ते
नक्तानि
तृतीया
नक्तेन
नक्ताभ्याम्
नक्तैः
चतुर्थी
नक्ताय
नक्ताभ्याम्
नक्तेभ्यः
पञ्चमी
नक्तात् / नक्ताद्
नक्ताभ्याम्
नक्तेभ्यः
षष्ठी
नक्तस्य
नक्तयोः
नक्तानाम्
सप्तमी
नक्ते
नक्तयोः
नक्तेषु
 
एक
द्वि
बहु
प्रथमा
नक्तम्
नक्ते
नक्तानि
सम्बोधन
नक्त
नक्ते
नक्तानि
द्वितीया
नक्तम्
नक्ते
नक्तानि
तृतीया
नक्तेन
नक्ताभ्याम्
नक्तैः
चतुर्थी
नक्ताय
नक्ताभ्याम्
नक्तेभ्यः
पञ्चमी
नक्तात् / नक्ताद्
नक्ताभ्याम्
नक्तेभ्यः
षष्ठी
नक्तस्य
नक्तयोः
नक्तानाम्
सप्तमी
नक्ते
नक्तयोः
नक्तेषु