नक्कनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नक्कनीयः
नक्कनीयौ
नक्कनीयाः
सम्बोधन
नक्कनीय
नक्कनीयौ
नक्कनीयाः
द्वितीया
नक्कनीयम्
नक्कनीयौ
नक्कनीयान्
तृतीया
नक्कनीयेन
नक्कनीयाभ्याम्
नक्कनीयैः
चतुर्थी
नक्कनीयाय
नक्कनीयाभ्याम्
नक्कनीयेभ्यः
पञ्चमी
नक्कनीयात् / नक्कनीयाद्
नक्कनीयाभ्याम्
नक्कनीयेभ्यः
षष्ठी
नक्कनीयस्य
नक्कनीययोः
नक्कनीयानाम्
सप्तमी
नक्कनीये
नक्कनीययोः
नक्कनीयेषु
 
एक
द्वि
बहु
प्रथमा
नक्कनीयः
नक्कनीयौ
नक्कनीयाः
सम्बोधन
नक्कनीय
नक्कनीयौ
नक्कनीयाः
द्वितीया
नक्कनीयम्
नक्कनीयौ
नक्कनीयान्
तृतीया
नक्कनीयेन
नक्कनीयाभ्याम्
नक्कनीयैः
चतुर्थी
नक्कनीयाय
नक्कनीयाभ्याम्
नक्कनीयेभ्यः
पञ्चमी
नक्कनीयात् / नक्कनीयाद्
नक्कनीयाभ्याम्
नक्कनीयेभ्यः
षष्ठी
नक्कनीयस्य
नक्कनीययोः
नक्कनीयानाम्
सप्तमी
नक्कनीये
नक्कनीययोः
नक्कनीयेषु


अन्याः