नंष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
सम्बोधन
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
द्वितीया
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
तृतीया
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
चतुर्थी
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
पञ्चमी
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
षष्ठी
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
सप्तमी
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
सम्बोधन
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
द्वितीया
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
तृतीया
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
चतुर्थी
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
पञ्चमी
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
षष्ठी
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
सप्तमी
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु


अन्याः