ध्वानक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वानकः
ध्वानकौ
ध्वानकाः
सम्बोधन
ध्वानक
ध्वानकौ
ध्वानकाः
द्वितीया
ध्वानकम्
ध्वानकौ
ध्वानकान्
तृतीया
ध्वानकेन
ध्वानकाभ्याम्
ध्वानकैः
चतुर्थी
ध्वानकाय
ध्वानकाभ्याम्
ध्वानकेभ्यः
पञ्चमी
ध्वानकात् / ध्वानकाद्
ध्वानकाभ्याम्
ध्वानकेभ्यः
षष्ठी
ध्वानकस्य
ध्वानकयोः
ध्वानकानाम्
सप्तमी
ध्वानके
ध्वानकयोः
ध्वानकेषु
 
एक
द्वि
बहु
प्रथमा
ध्वानकः
ध्वानकौ
ध्वानकाः
सम्बोधन
ध्वानक
ध्वानकौ
ध्वानकाः
द्वितीया
ध्वानकम्
ध्वानकौ
ध्वानकान्
तृतीया
ध्वानकेन
ध्वानकाभ्याम्
ध्वानकैः
चतुर्थी
ध्वानकाय
ध्वानकाभ्याम्
ध्वानकेभ्यः
पञ्चमी
ध्वानकात् / ध्वानकाद्
ध्वानकाभ्याम्
ध्वानकेभ्यः
षष्ठी
ध्वानकस्य
ध्वानकयोः
ध्वानकानाम्
सप्तमी
ध्वानके
ध्वानकयोः
ध्वानकेषु


अन्याः