ध्वाजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वाजकः
ध्वाजकौ
ध्वाजकाः
सम्बोधन
ध्वाजक
ध्वाजकौ
ध्वाजकाः
द्वितीया
ध्वाजकम्
ध्वाजकौ
ध्वाजकान्
तृतीया
ध्वाजकेन
ध्वाजकाभ्याम्
ध्वाजकैः
चतुर्थी
ध्वाजकाय
ध्वाजकाभ्याम्
ध्वाजकेभ्यः
पञ्चमी
ध्वाजकात् / ध्वाजकाद्
ध्वाजकाभ्याम्
ध्वाजकेभ्यः
षष्ठी
ध्वाजकस्य
ध्वाजकयोः
ध्वाजकानाम्
सप्तमी
ध्वाजके
ध्वाजकयोः
ध्वाजकेषु
 
एक
द्वि
बहु
प्रथमा
ध्वाजकः
ध्वाजकौ
ध्वाजकाः
सम्बोधन
ध्वाजक
ध्वाजकौ
ध्वाजकाः
द्वितीया
ध्वाजकम्
ध्वाजकौ
ध्वाजकान्
तृतीया
ध्वाजकेन
ध्वाजकाभ्याम्
ध्वाजकैः
चतुर्थी
ध्वाजकाय
ध्वाजकाभ्याम्
ध्वाजकेभ्यः
पञ्चमी
ध्वाजकात् / ध्वाजकाद्
ध्वाजकाभ्याम्
ध्वाजकेभ्यः
षष्ठी
ध्वाजकस्य
ध्वाजकयोः
ध्वाजकानाम्
सप्तमी
ध्वाजके
ध्वाजकयोः
ध्वाजकेषु


अन्याः