ध्वाङ्क्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वाङ्क्षितव्यः
ध्वाङ्क्षितव्यौ
ध्वाङ्क्षितव्याः
सम्बोधन
ध्वाङ्क्षितव्य
ध्वाङ्क्षितव्यौ
ध्वाङ्क्षितव्याः
द्वितीया
ध्वाङ्क्षितव्यम्
ध्वाङ्क्षितव्यौ
ध्वाङ्क्षितव्यान्
तृतीया
ध्वाङ्क्षितव्येन
ध्वाङ्क्षितव्याभ्याम्
ध्वाङ्क्षितव्यैः
चतुर्थी
ध्वाङ्क्षितव्याय
ध्वाङ्क्षितव्याभ्याम्
ध्वाङ्क्षितव्येभ्यः
पञ्चमी
ध्वाङ्क्षितव्यात् / ध्वाङ्क्षितव्याद्
ध्वाङ्क्षितव्याभ्याम्
ध्वाङ्क्षितव्येभ्यः
षष्ठी
ध्वाङ्क्षितव्यस्य
ध्वाङ्क्षितव्ययोः
ध्वाङ्क्षितव्यानाम्
सप्तमी
ध्वाङ्क्षितव्ये
ध्वाङ्क्षितव्ययोः
ध्वाङ्क्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्वाङ्क्षितव्यः
ध्वाङ्क्षितव्यौ
ध्वाङ्क्षितव्याः
सम्बोधन
ध्वाङ्क्षितव्य
ध्वाङ्क्षितव्यौ
ध्वाङ्क्षितव्याः
द्वितीया
ध्वाङ्क्षितव्यम्
ध्वाङ्क्षितव्यौ
ध्वाङ्क्षितव्यान्
तृतीया
ध्वाङ्क्षितव्येन
ध्वाङ्क्षितव्याभ्याम्
ध्वाङ्क्षितव्यैः
चतुर्थी
ध्वाङ्क्षितव्याय
ध्वाङ्क्षितव्याभ्याम्
ध्वाङ्क्षितव्येभ्यः
पञ्चमी
ध्वाङ्क्षितव्यात् / ध्वाङ्क्षितव्याद्
ध्वाङ्क्षितव्याभ्याम्
ध्वाङ्क्षितव्येभ्यः
षष्ठी
ध्वाङ्क्षितव्यस्य
ध्वाङ्क्षितव्ययोः
ध्वाङ्क्षितव्यानाम्
सप्तमी
ध्वाङ्क्षितव्ये
ध्वाङ्क्षितव्ययोः
ध्वाङ्क्षितव्येषु


अन्याः