ध्वाङ्क्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वाङ्क्षितः
ध्वाङ्क्षितौ
ध्वाङ्क्षिताः
सम्बोधन
ध्वाङ्क्षित
ध्वाङ्क्षितौ
ध्वाङ्क्षिताः
द्वितीया
ध्वाङ्क्षितम्
ध्वाङ्क्षितौ
ध्वाङ्क्षितान्
तृतीया
ध्वाङ्क्षितेन
ध्वाङ्क्षिताभ्याम्
ध्वाङ्क्षितैः
चतुर्थी
ध्वाङ्क्षिताय
ध्वाङ्क्षिताभ्याम्
ध्वाङ्क्षितेभ्यः
पञ्चमी
ध्वाङ्क्षितात् / ध्वाङ्क्षिताद्
ध्वाङ्क्षिताभ्याम्
ध्वाङ्क्षितेभ्यः
षष्ठी
ध्वाङ्क्षितस्य
ध्वाङ्क्षितयोः
ध्वाङ्क्षितानाम्
सप्तमी
ध्वाङ्क्षिते
ध्वाङ्क्षितयोः
ध्वाङ्क्षितेषु
 
एक
द्वि
बहु
प्रथमा
ध्वाङ्क्षितः
ध्वाङ्क्षितौ
ध्वाङ्क्षिताः
सम्बोधन
ध्वाङ्क्षित
ध्वाङ्क्षितौ
ध्वाङ्क्षिताः
द्वितीया
ध्वाङ्क्षितम्
ध्वाङ्क्षितौ
ध्वाङ्क्षितान्
तृतीया
ध्वाङ्क्षितेन
ध्वाङ्क्षिताभ्याम्
ध्वाङ्क्षितैः
चतुर्थी
ध्वाङ्क्षिताय
ध्वाङ्क्षिताभ्याम्
ध्वाङ्क्षितेभ्यः
पञ्चमी
ध्वाङ्क्षितात् / ध्वाङ्क्षिताद्
ध्वाङ्क्षिताभ्याम्
ध्वाङ्क्षितेभ्यः
षष्ठी
ध्वाङ्क्षितस्य
ध्वाङ्क्षितयोः
ध्वाङ्क्षितानाम्
सप्तमी
ध्वाङ्क्षिते
ध्वाङ्क्षितयोः
ध्वाङ्क्षितेषु


अन्याः