ध्वस्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वस्तः
ध्वस्तौ
ध्वस्ताः
सम्बोधन
ध्वस्त
ध्वस्तौ
ध्वस्ताः
द्वितीया
ध्वस्तम्
ध्वस्तौ
ध्वस्तान्
तृतीया
ध्वस्तेन
ध्वस्ताभ्याम्
ध्वस्तैः
चतुर्थी
ध्वस्ताय
ध्वस्ताभ्याम्
ध्वस्तेभ्यः
पञ्चमी
ध्वस्तात् / ध्वस्ताद्
ध्वस्ताभ्याम्
ध्वस्तेभ्यः
षष्ठी
ध्वस्तस्य
ध्वस्तयोः
ध्वस्तानाम्
सप्तमी
ध्वस्ते
ध्वस्तयोः
ध्वस्तेषु
 
एक
द्वि
बहु
प्रथमा
ध्वस्तः
ध्वस्तौ
ध्वस्ताः
सम्बोधन
ध्वस्त
ध्वस्तौ
ध्वस्ताः
द्वितीया
ध्वस्तम्
ध्वस्तौ
ध्वस्तान्
तृतीया
ध्वस्तेन
ध्वस्ताभ्याम्
ध्वस्तैः
चतुर्थी
ध्वस्ताय
ध्वस्ताभ्याम्
ध्वस्तेभ्यः
पञ्चमी
ध्वस्तात् / ध्वस्ताद्
ध्वस्ताभ्याम्
ध्वस्तेभ्यः
षष्ठी
ध्वस्तस्य
ध्वस्तयोः
ध्वस्तानाम्
सप्तमी
ध्वस्ते
ध्वस्तयोः
ध्वस्तेषु


अन्याः