ध्वस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वत् / ध्वद्
ध्वसौ
ध्वसः
सम्बोधन
ध्वत् / ध्वद्
ध्वसौ
ध्वसः
द्वितीया
ध्वसम्
ध्वसौ
ध्वसः
तृतीया
ध्वसा
ध्वद्भ्याम्
ध्वद्भिः
चतुर्थी
ध्वसे
ध्वद्भ्याम्
ध्वद्भ्यः
पञ्चमी
ध्वसः
ध्वद्भ्याम्
ध्वद्भ्यः
षष्ठी
ध्वसः
ध्वसोः
ध्वसाम्
सप्तमी
ध्वसि
ध्वसोः
ध्वत्सु
 
एक
द्वि
बहु
प्रथमा
ध्वत् / ध्वद्
ध्वसौ
ध्वसः
सम्बोधन
ध्वत् / ध्वद्
ध्वसौ
ध्वसः
द्वितीया
ध्वसम्
ध्वसौ
ध्वसः
तृतीया
ध्वसा
ध्वद्भ्याम्
ध्वद्भिः
चतुर्थी
ध्वसे
ध्वद्भ्याम्
ध्वद्भ्यः
पञ्चमी
ध्वसः
ध्वद्भ्याम्
ध्वद्भ्यः
षष्ठी
ध्वसः
ध्वसोः
ध्वसाम्
सप्तमी
ध्वसि
ध्वसोः
ध्वत्सु