ध्वर्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वर्तव्यः
ध्वर्तव्यौ
ध्वर्तव्याः
सम्बोधन
ध्वर्तव्य
ध्वर्तव्यौ
ध्वर्तव्याः
द्वितीया
ध्वर्तव्यम्
ध्वर्तव्यौ
ध्वर्तव्यान्
तृतीया
ध्वर्तव्येन
ध्वर्तव्याभ्याम्
ध्वर्तव्यैः
चतुर्थी
ध्वर्तव्याय
ध्वर्तव्याभ्याम्
ध्वर्तव्येभ्यः
पञ्चमी
ध्वर्तव्यात् / ध्वर्तव्याद्
ध्वर्तव्याभ्याम्
ध्वर्तव्येभ्यः
षष्ठी
ध्वर्तव्यस्य
ध्वर्तव्ययोः
ध्वर्तव्यानाम्
सप्तमी
ध्वर्तव्ये
ध्वर्तव्ययोः
ध्वर्तव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्वर्तव्यः
ध्वर्तव्यौ
ध्वर्तव्याः
सम्बोधन
ध्वर्तव्य
ध्वर्तव्यौ
ध्वर्तव्याः
द्वितीया
ध्वर्तव्यम्
ध्वर्तव्यौ
ध्वर्तव्यान्
तृतीया
ध्वर्तव्येन
ध्वर्तव्याभ्याम्
ध्वर्तव्यैः
चतुर्थी
ध्वर्तव्याय
ध्वर्तव्याभ्याम्
ध्वर्तव्येभ्यः
पञ्चमी
ध्वर्तव्यात् / ध्वर्तव्याद्
ध्वर्तव्याभ्याम्
ध्वर्तव्येभ्यः
षष्ठी
ध्वर्तव्यस्य
ध्वर्तव्ययोः
ध्वर्तव्यानाम्
सप्तमी
ध्वर्तव्ये
ध्वर्तव्ययोः
ध्वर्तव्येषु


अन्याः