ध्वनितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वनितव्यः
ध्वनितव्यौ
ध्वनितव्याः
सम्बोधन
ध्वनितव्य
ध्वनितव्यौ
ध्वनितव्याः
द्वितीया
ध्वनितव्यम्
ध्वनितव्यौ
ध्वनितव्यान्
तृतीया
ध्वनितव्येन
ध्वनितव्याभ्याम्
ध्वनितव्यैः
चतुर्थी
ध्वनितव्याय
ध्वनितव्याभ्याम्
ध्वनितव्येभ्यः
पञ्चमी
ध्वनितव्यात् / ध्वनितव्याद्
ध्वनितव्याभ्याम्
ध्वनितव्येभ्यः
षष्ठी
ध्वनितव्यस्य
ध्वनितव्ययोः
ध्वनितव्यानाम्
सप्तमी
ध्वनितव्ये
ध्वनितव्ययोः
ध्वनितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्वनितव्यः
ध्वनितव्यौ
ध्वनितव्याः
सम्बोधन
ध्वनितव्य
ध्वनितव्यौ
ध्वनितव्याः
द्वितीया
ध्वनितव्यम्
ध्वनितव्यौ
ध्वनितव्यान्
तृतीया
ध्वनितव्येन
ध्वनितव्याभ्याम्
ध्वनितव्यैः
चतुर्थी
ध्वनितव्याय
ध्वनितव्याभ्याम्
ध्वनितव्येभ्यः
पञ्चमी
ध्वनितव्यात् / ध्वनितव्याद्
ध्वनितव्याभ्याम्
ध्वनितव्येभ्यः
षष्ठी
ध्वनितव्यस्य
ध्वनितव्ययोः
ध्वनितव्यानाम्
सप्तमी
ध्वनितव्ये
ध्वनितव्ययोः
ध्वनितव्येषु


अन्याः