ध्वनयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वनयमानः
ध्वनयमानौ
ध्वनयमानाः
सम्बोधन
ध्वनयमान
ध्वनयमानौ
ध्वनयमानाः
द्वितीया
ध्वनयमानम्
ध्वनयमानौ
ध्वनयमानान्
तृतीया
ध्वनयमानेन
ध्वनयमानाभ्याम्
ध्वनयमानैः
चतुर्थी
ध्वनयमानाय
ध्वनयमानाभ्याम्
ध्वनयमानेभ्यः
पञ्चमी
ध्वनयमानात् / ध्वनयमानाद्
ध्वनयमानाभ्याम्
ध्वनयमानेभ्यः
षष्ठी
ध्वनयमानस्य
ध्वनयमानयोः
ध्वनयमानानाम्
सप्तमी
ध्वनयमाने
ध्वनयमानयोः
ध्वनयमानेषु
 
एक
द्वि
बहु
प्रथमा
ध्वनयमानः
ध्वनयमानौ
ध्वनयमानाः
सम्बोधन
ध्वनयमान
ध्वनयमानौ
ध्वनयमानाः
द्वितीया
ध्वनयमानम्
ध्वनयमानौ
ध्वनयमानान्
तृतीया
ध्वनयमानेन
ध्वनयमानाभ्याम्
ध्वनयमानैः
चतुर्थी
ध्वनयमानाय
ध्वनयमानाभ्याम्
ध्वनयमानेभ्यः
पञ्चमी
ध्वनयमानात् / ध्वनयमानाद्
ध्वनयमानाभ्याम्
ध्वनयमानेभ्यः
षष्ठी
ध्वनयमानस्य
ध्वनयमानयोः
ध्वनयमानानाम्
सप्तमी
ध्वनयमाने
ध्वनयमानयोः
ध्वनयमानेषु


अन्याः