ध्वणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वणितव्यः
ध्वणितव्यौ
ध्वणितव्याः
सम्बोधन
ध्वणितव्य
ध्वणितव्यौ
ध्वणितव्याः
द्वितीया
ध्वणितव्यम्
ध्वणितव्यौ
ध्वणितव्यान्
तृतीया
ध्वणितव्येन
ध्वणितव्याभ्याम्
ध्वणितव्यैः
चतुर्थी
ध्वणितव्याय
ध्वणितव्याभ्याम्
ध्वणितव्येभ्यः
पञ्चमी
ध्वणितव्यात् / ध्वणितव्याद्
ध्वणितव्याभ्याम्
ध्वणितव्येभ्यः
षष्ठी
ध्वणितव्यस्य
ध्वणितव्ययोः
ध्वणितव्यानाम्
सप्तमी
ध्वणितव्ये
ध्वणितव्ययोः
ध्वणितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्वणितव्यः
ध्वणितव्यौ
ध्वणितव्याः
सम्बोधन
ध्वणितव्य
ध्वणितव्यौ
ध्वणितव्याः
द्वितीया
ध्वणितव्यम्
ध्वणितव्यौ
ध्वणितव्यान्
तृतीया
ध्वणितव्येन
ध्वणितव्याभ्याम्
ध्वणितव्यैः
चतुर्थी
ध्वणितव्याय
ध्वणितव्याभ्याम्
ध्वणितव्येभ्यः
पञ्चमी
ध्वणितव्यात् / ध्वणितव्याद्
ध्वणितव्याभ्याम्
ध्वणितव्येभ्यः
षष्ठी
ध्वणितव्यस्य
ध्वणितव्ययोः
ध्वणितव्यानाम्
सप्तमी
ध्वणितव्ये
ध्वणितव्ययोः
ध्वणितव्येषु


अन्याः