ध्वणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वणितः
ध्वणितौ
ध्वणिताः
सम्बोधन
ध्वणित
ध्वणितौ
ध्वणिताः
द्वितीया
ध्वणितम्
ध्वणितौ
ध्वणितान्
तृतीया
ध्वणितेन
ध्वणिताभ्याम्
ध्वणितैः
चतुर्थी
ध्वणिताय
ध्वणिताभ्याम्
ध्वणितेभ्यः
पञ्चमी
ध्वणितात् / ध्वणिताद्
ध्वणिताभ्याम्
ध्वणितेभ्यः
षष्ठी
ध्वणितस्य
ध्वणितयोः
ध्वणितानाम्
सप्तमी
ध्वणिते
ध्वणितयोः
ध्वणितेषु
 
एक
द्वि
बहु
प्रथमा
ध्वणितः
ध्वणितौ
ध्वणिताः
सम्बोधन
ध्वणित
ध्वणितौ
ध्वणिताः
द्वितीया
ध्वणितम्
ध्वणितौ
ध्वणितान्
तृतीया
ध्वणितेन
ध्वणिताभ्याम्
ध्वणितैः
चतुर्थी
ध्वणिताय
ध्वणिताभ्याम्
ध्वणितेभ्यः
पञ्चमी
ध्वणितात् / ध्वणिताद्
ध्वणिताभ्याम्
ध्वणितेभ्यः
षष्ठी
ध्वणितस्य
ध्वणितयोः
ध्वणितानाम्
सप्तमी
ध्वणिते
ध्वणितयोः
ध्वणितेषु


अन्याः