ध्वञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वञ्जितः
ध्वञ्जितौ
ध्वञ्जिताः
सम्बोधन
ध्वञ्जित
ध्वञ्जितौ
ध्वञ्जिताः
द्वितीया
ध्वञ्जितम्
ध्वञ्जितौ
ध्वञ्जितान्
तृतीया
ध्वञ्जितेन
ध्वञ्जिताभ्याम्
ध्वञ्जितैः
चतुर्थी
ध्वञ्जिताय
ध्वञ्जिताभ्याम्
ध्वञ्जितेभ्यः
पञ्चमी
ध्वञ्जितात् / ध्वञ्जिताद्
ध्वञ्जिताभ्याम्
ध्वञ्जितेभ्यः
षष्ठी
ध्वञ्जितस्य
ध्वञ्जितयोः
ध्वञ्जितानाम्
सप्तमी
ध्वञ्जिते
ध्वञ्जितयोः
ध्वञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
ध्वञ्जितः
ध्वञ्जितौ
ध्वञ्जिताः
सम्बोधन
ध्वञ्जित
ध्वञ्जितौ
ध्वञ्जिताः
द्वितीया
ध्वञ्जितम्
ध्वञ्जितौ
ध्वञ्जितान्
तृतीया
ध्वञ्जितेन
ध्वञ्जिताभ्याम्
ध्वञ्जितैः
चतुर्थी
ध्वञ्जिताय
ध्वञ्जिताभ्याम्
ध्वञ्जितेभ्यः
पञ्चमी
ध्वञ्जितात् / ध्वञ्जिताद्
ध्वञ्जिताभ्याम्
ध्वञ्जितेभ्यः
षष्ठी
ध्वञ्जितस्य
ध्वञ्जितयोः
ध्वञ्जितानाम्
सप्तमी
ध्वञ्जिते
ध्वञ्जितयोः
ध्वञ्जितेषु


अन्याः