ध्वञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वञ्जकः
ध्वञ्जकौ
ध्वञ्जकाः
सम्बोधन
ध्वञ्जक
ध्वञ्जकौ
ध्वञ्जकाः
द्वितीया
ध्वञ्जकम्
ध्वञ्जकौ
ध्वञ्जकान्
तृतीया
ध्वञ्जकेन
ध्वञ्जकाभ्याम्
ध्वञ्जकैः
चतुर्थी
ध्वञ्जकाय
ध्वञ्जकाभ्याम्
ध्वञ्जकेभ्यः
पञ्चमी
ध्वञ्जकात् / ध्वञ्जकाद्
ध्वञ्जकाभ्याम्
ध्वञ्जकेभ्यः
षष्ठी
ध्वञ्जकस्य
ध्वञ्जकयोः
ध्वञ्जकानाम्
सप्तमी
ध्वञ्जके
ध्वञ्जकयोः
ध्वञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
ध्वञ्जकः
ध्वञ्जकौ
ध्वञ्जकाः
सम्बोधन
ध्वञ्जक
ध्वञ्जकौ
ध्वञ्जकाः
द्वितीया
ध्वञ्जकम्
ध्वञ्जकौ
ध्वञ्जकान्
तृतीया
ध्वञ्जकेन
ध्वञ्जकाभ्याम्
ध्वञ्जकैः
चतुर्थी
ध्वञ्जकाय
ध्वञ्जकाभ्याम्
ध्वञ्जकेभ्यः
पञ्चमी
ध्वञ्जकात् / ध्वञ्जकाद्
ध्वञ्जकाभ्याम्
ध्वञ्जकेभ्यः
षष्ठी
ध्वञ्जकस्य
ध्वञ्जकयोः
ध्वञ्जकानाम्
सप्तमी
ध्वञ्जके
ध्वञ्जकयोः
ध्वञ्जकेषु


अन्याः