ध्वजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वजितव्यः
ध्वजितव्यौ
ध्वजितव्याः
सम्बोधन
ध्वजितव्य
ध्वजितव्यौ
ध्वजितव्याः
द्वितीया
ध्वजितव्यम्
ध्वजितव्यौ
ध्वजितव्यान्
तृतीया
ध्वजितव्येन
ध्वजितव्याभ्याम्
ध्वजितव्यैः
चतुर्थी
ध्वजितव्याय
ध्वजितव्याभ्याम्
ध्वजितव्येभ्यः
पञ्चमी
ध्वजितव्यात् / ध्वजितव्याद्
ध्वजितव्याभ्याम्
ध्वजितव्येभ्यः
षष्ठी
ध्वजितव्यस्य
ध्वजितव्ययोः
ध्वजितव्यानाम्
सप्तमी
ध्वजितव्ये
ध्वजितव्ययोः
ध्वजितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्वजितव्यः
ध्वजितव्यौ
ध्वजितव्याः
सम्बोधन
ध्वजितव्य
ध्वजितव्यौ
ध्वजितव्याः
द्वितीया
ध्वजितव्यम्
ध्वजितव्यौ
ध्वजितव्यान्
तृतीया
ध्वजितव्येन
ध्वजितव्याभ्याम्
ध्वजितव्यैः
चतुर्थी
ध्वजितव्याय
ध्वजितव्याभ्याम्
ध्वजितव्येभ्यः
पञ्चमी
ध्वजितव्यात् / ध्वजितव्याद्
ध्वजितव्याभ्याम्
ध्वजितव्येभ्यः
षष्ठी
ध्वजितव्यस्य
ध्वजितव्ययोः
ध्वजितव्यानाम्
सप्तमी
ध्वजितव्ये
ध्वजितव्ययोः
ध्वजितव्येषु


अन्याः