ध्वजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वजितः
ध्वजितौ
ध्वजिताः
सम्बोधन
ध्वजित
ध्वजितौ
ध्वजिताः
द्वितीया
ध्वजितम्
ध्वजितौ
ध्वजितान्
तृतीया
ध्वजितेन
ध्वजिताभ्याम्
ध्वजितैः
चतुर्थी
ध्वजिताय
ध्वजिताभ्याम्
ध्वजितेभ्यः
पञ्चमी
ध्वजितात् / ध्वजिताद्
ध्वजिताभ्याम्
ध्वजितेभ्यः
षष्ठी
ध्वजितस्य
ध्वजितयोः
ध्वजितानाम्
सप्तमी
ध्वजिते
ध्वजितयोः
ध्वजितेषु
 
एक
द्वि
बहु
प्रथमा
ध्वजितः
ध्वजितौ
ध्वजिताः
सम्बोधन
ध्वजित
ध्वजितौ
ध्वजिताः
द्वितीया
ध्वजितम्
ध्वजितौ
ध्वजितान्
तृतीया
ध्वजितेन
ध्वजिताभ्याम्
ध्वजितैः
चतुर्थी
ध्वजिताय
ध्वजिताभ्याम्
ध्वजितेभ्यः
पञ्चमी
ध्वजितात् / ध्वजिताद्
ध्वजिताभ्याम्
ध्वजितेभ्यः
षष्ठी
ध्वजितस्य
ध्वजितयोः
ध्वजितानाम्
सप्तमी
ध्वजिते
ध्वजितयोः
ध्वजितेषु


अन्याः