ध्वजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वजनीयः
ध्वजनीयौ
ध्वजनीयाः
सम्बोधन
ध्वजनीय
ध्वजनीयौ
ध्वजनीयाः
द्वितीया
ध्वजनीयम्
ध्वजनीयौ
ध्वजनीयान्
तृतीया
ध्वजनीयेन
ध्वजनीयाभ्याम्
ध्वजनीयैः
चतुर्थी
ध्वजनीयाय
ध्वजनीयाभ्याम्
ध्वजनीयेभ्यः
पञ्चमी
ध्वजनीयात् / ध्वजनीयाद्
ध्वजनीयाभ्याम्
ध्वजनीयेभ्यः
षष्ठी
ध्वजनीयस्य
ध्वजनीययोः
ध्वजनीयानाम्
सप्तमी
ध्वजनीये
ध्वजनीययोः
ध्वजनीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्वजनीयः
ध्वजनीयौ
ध्वजनीयाः
सम्बोधन
ध्वजनीय
ध्वजनीयौ
ध्वजनीयाः
द्वितीया
ध्वजनीयम्
ध्वजनीयौ
ध्वजनीयान्
तृतीया
ध्वजनीयेन
ध्वजनीयाभ्याम्
ध्वजनीयैः
चतुर्थी
ध्वजनीयाय
ध्वजनीयाभ्याम्
ध्वजनीयेभ्यः
पञ्चमी
ध्वजनीयात् / ध्वजनीयाद्
ध्वजनीयाभ्याम्
ध्वजनीयेभ्यः
षष्ठी
ध्वजनीयस्य
ध्वजनीययोः
ध्वजनीयानाम्
सप्तमी
ध्वजनीये
ध्वजनीययोः
ध्वजनीयेषु


अन्याः