ध्वंसमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वंसमानः
ध्वंसमानौ
ध्वंसमानाः
सम्बोधन
ध्वंसमान
ध्वंसमानौ
ध्वंसमानाः
द्वितीया
ध्वंसमानम्
ध्वंसमानौ
ध्वंसमानान्
तृतीया
ध्वंसमानेन
ध्वंसमानाभ्याम्
ध्वंसमानैः
चतुर्थी
ध्वंसमानाय
ध्वंसमानाभ्याम्
ध्वंसमानेभ्यः
पञ्चमी
ध्वंसमानात् / ध्वंसमानाद्
ध्वंसमानाभ्याम्
ध्वंसमानेभ्यः
षष्ठी
ध्वंसमानस्य
ध्वंसमानयोः
ध्वंसमानानाम्
सप्तमी
ध्वंसमाने
ध्वंसमानयोः
ध्वंसमानेषु
 
एक
द्वि
बहु
प्रथमा
ध्वंसमानः
ध्वंसमानौ
ध्वंसमानाः
सम्बोधन
ध्वंसमान
ध्वंसमानौ
ध्वंसमानाः
द्वितीया
ध्वंसमानम्
ध्वंसमानौ
ध्वंसमानान्
तृतीया
ध्वंसमानेन
ध्वंसमानाभ्याम्
ध्वंसमानैः
चतुर्थी
ध्वंसमानाय
ध्वंसमानाभ्याम्
ध्वंसमानेभ्यः
पञ्चमी
ध्वंसमानात् / ध्वंसमानाद्
ध्वंसमानाभ्याम्
ध्वंसमानेभ्यः
षष्ठी
ध्वंसमानस्य
ध्वंसमानयोः
ध्वंसमानानाम्
सप्तमी
ध्वंसमाने
ध्वंसमानयोः
ध्वंसमानेषु


अन्याः