ध्वंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वंसनीयः
ध्वंसनीयौ
ध्वंसनीयाः
सम्बोधन
ध्वंसनीय
ध्वंसनीयौ
ध्वंसनीयाः
द्वितीया
ध्वंसनीयम्
ध्वंसनीयौ
ध्वंसनीयान्
तृतीया
ध्वंसनीयेन
ध्वंसनीयाभ्याम्
ध्वंसनीयैः
चतुर्थी
ध्वंसनीयाय
ध्वंसनीयाभ्याम्
ध्वंसनीयेभ्यः
पञ्चमी
ध्वंसनीयात् / ध्वंसनीयाद्
ध्वंसनीयाभ्याम्
ध्वंसनीयेभ्यः
षष्ठी
ध्वंसनीयस्य
ध्वंसनीययोः
ध्वंसनीयानाम्
सप्तमी
ध्वंसनीये
ध्वंसनीययोः
ध्वंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्वंसनीयः
ध्वंसनीयौ
ध्वंसनीयाः
सम्बोधन
ध्वंसनीय
ध्वंसनीयौ
ध्वंसनीयाः
द्वितीया
ध्वंसनीयम्
ध्वंसनीयौ
ध्वंसनीयान्
तृतीया
ध्वंसनीयेन
ध्वंसनीयाभ्याम्
ध्वंसनीयैः
चतुर्थी
ध्वंसनीयाय
ध्वंसनीयाभ्याम्
ध्वंसनीयेभ्यः
पञ्चमी
ध्वंसनीयात् / ध्वंसनीयाद्
ध्वंसनीयाभ्याम्
ध्वंसनीयेभ्यः
षष्ठी
ध्वंसनीयस्य
ध्वंसनीययोः
ध्वंसनीयानाम्
सप्तमी
ध्वंसनीये
ध्वंसनीययोः
ध्वंसनीयेषु


अन्याः