ध्रोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रोतव्यः
ध्रोतव्यौ
ध्रोतव्याः
सम्बोधन
ध्रोतव्य
ध्रोतव्यौ
ध्रोतव्याः
द्वितीया
ध्रोतव्यम्
ध्रोतव्यौ
ध्रोतव्यान्
तृतीया
ध्रोतव्येन
ध्रोतव्याभ्याम्
ध्रोतव्यैः
चतुर्थी
ध्रोतव्याय
ध्रोतव्याभ्याम्
ध्रोतव्येभ्यः
पञ्चमी
ध्रोतव्यात् / ध्रोतव्याद्
ध्रोतव्याभ्याम्
ध्रोतव्येभ्यः
षष्ठी
ध्रोतव्यस्य
ध्रोतव्ययोः
ध्रोतव्यानाम्
सप्तमी
ध्रोतव्ये
ध्रोतव्ययोः
ध्रोतव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्रोतव्यः
ध्रोतव्यौ
ध्रोतव्याः
सम्बोधन
ध्रोतव्य
ध्रोतव्यौ
ध्रोतव्याः
द्वितीया
ध्रोतव्यम्
ध्रोतव्यौ
ध्रोतव्यान्
तृतीया
ध्रोतव्येन
ध्रोतव्याभ्याम्
ध्रोतव्यैः
चतुर्थी
ध्रोतव्याय
ध्रोतव्याभ्याम्
ध्रोतव्येभ्यः
पञ्चमी
ध्रोतव्यात् / ध्रोतव्याद्
ध्रोतव्याभ्याम्
ध्रोतव्येभ्यः
षष्ठी
ध्रोतव्यस्य
ध्रोतव्ययोः
ध्रोतव्यानाम्
सप्तमी
ध्रोतव्ये
ध्रोतव्ययोः
ध्रोतव्येषु


अन्याः