ध्रेजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रेजितव्यः
ध्रेजितव्यौ
ध्रेजितव्याः
सम्बोधन
ध्रेजितव्य
ध्रेजितव्यौ
ध्रेजितव्याः
द्वितीया
ध्रेजितव्यम्
ध्रेजितव्यौ
ध्रेजितव्यान्
तृतीया
ध्रेजितव्येन
ध्रेजितव्याभ्याम्
ध्रेजितव्यैः
चतुर्थी
ध्रेजितव्याय
ध्रेजितव्याभ्याम्
ध्रेजितव्येभ्यः
पञ्चमी
ध्रेजितव्यात् / ध्रेजितव्याद्
ध्रेजितव्याभ्याम्
ध्रेजितव्येभ्यः
षष्ठी
ध्रेजितव्यस्य
ध्रेजितव्ययोः
ध्रेजितव्यानाम्
सप्तमी
ध्रेजितव्ये
ध्रेजितव्ययोः
ध्रेजितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्रेजितव्यः
ध्रेजितव्यौ
ध्रेजितव्याः
सम्बोधन
ध्रेजितव्य
ध्रेजितव्यौ
ध्रेजितव्याः
द्वितीया
ध्रेजितव्यम्
ध्रेजितव्यौ
ध्रेजितव्यान्
तृतीया
ध्रेजितव्येन
ध्रेजितव्याभ्याम्
ध्रेजितव्यैः
चतुर्थी
ध्रेजितव्याय
ध्रेजितव्याभ्याम्
ध्रेजितव्येभ्यः
पञ्चमी
ध्रेजितव्यात् / ध्रेजितव्याद्
ध्रेजितव्याभ्याम्
ध्रेजितव्येभ्यः
षष्ठी
ध्रेजितव्यस्य
ध्रेजितव्ययोः
ध्रेजितव्यानाम्
सप्तमी
ध्रेजितव्ये
ध्रेजितव्ययोः
ध्रेजितव्येषु


अन्याः