ध्रेजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रेजनीयः
ध्रेजनीयौ
ध्रेजनीयाः
सम्बोधन
ध्रेजनीय
ध्रेजनीयौ
ध्रेजनीयाः
द्वितीया
ध्रेजनीयम्
ध्रेजनीयौ
ध्रेजनीयान्
तृतीया
ध्रेजनीयेन
ध्रेजनीयाभ्याम्
ध्रेजनीयैः
चतुर्थी
ध्रेजनीयाय
ध्रेजनीयाभ्याम्
ध्रेजनीयेभ्यः
पञ्चमी
ध्रेजनीयात् / ध्रेजनीयाद्
ध्रेजनीयाभ्याम्
ध्रेजनीयेभ्यः
षष्ठी
ध्रेजनीयस्य
ध्रेजनीययोः
ध्रेजनीयानाम्
सप्तमी
ध्रेजनीये
ध्रेजनीययोः
ध्रेजनीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्रेजनीयः
ध्रेजनीयौ
ध्रेजनीयाः
सम्बोधन
ध्रेजनीय
ध्रेजनीयौ
ध्रेजनीयाः
द्वितीया
ध्रेजनीयम्
ध्रेजनीयौ
ध्रेजनीयान्
तृतीया
ध्रेजनीयेन
ध्रेजनीयाभ्याम्
ध्रेजनीयैः
चतुर्थी
ध्रेजनीयाय
ध्रेजनीयाभ्याम्
ध्रेजनीयेभ्यः
पञ्चमी
ध्रेजनीयात् / ध्रेजनीयाद्
ध्रेजनीयाभ्याम्
ध्रेजनीयेभ्यः
षष्ठी
ध्रेजनीयस्य
ध्रेजनीययोः
ध्रेजनीयानाम्
सप्तमी
ध्रेजनीये
ध्रेजनीययोः
ध्रेजनीयेषु


अन्याः