ध्रेकमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रेकमाणः
ध्रेकमाणौ
ध्रेकमाणाः
सम्बोधन
ध्रेकमाण
ध्रेकमाणौ
ध्रेकमाणाः
द्वितीया
ध्रेकमाणम्
ध्रेकमाणौ
ध्रेकमाणान्
तृतीया
ध्रेकमाणेन
ध्रेकमाणाभ्याम्
ध्रेकमाणैः
चतुर्थी
ध्रेकमाणाय
ध्रेकमाणाभ्याम्
ध्रेकमाणेभ्यः
पञ्चमी
ध्रेकमाणात् / ध्रेकमाणाद्
ध्रेकमाणाभ्याम्
ध्रेकमाणेभ्यः
षष्ठी
ध्रेकमाणस्य
ध्रेकमाणयोः
ध्रेकमाणानाम्
सप्तमी
ध्रेकमाणे
ध्रेकमाणयोः
ध्रेकमाणेषु
 
एक
द्वि
बहु
प्रथमा
ध्रेकमाणः
ध्रेकमाणौ
ध्रेकमाणाः
सम्बोधन
ध्रेकमाण
ध्रेकमाणौ
ध्रेकमाणाः
द्वितीया
ध्रेकमाणम्
ध्रेकमाणौ
ध्रेकमाणान्
तृतीया
ध्रेकमाणेन
ध्रेकमाणाभ्याम्
ध्रेकमाणैः
चतुर्थी
ध्रेकमाणाय
ध्रेकमाणाभ्याम्
ध्रेकमाणेभ्यः
पञ्चमी
ध्रेकमाणात् / ध्रेकमाणाद्
ध्रेकमाणाभ्याम्
ध्रेकमाणेभ्यः
षष्ठी
ध्रेकमाणस्य
ध्रेकमाणयोः
ध्रेकमाणानाम्
सप्तमी
ध्रेकमाणे
ध्रेकमाणयोः
ध्रेकमाणेषु


अन्याः