ध्रुतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रुतव्यः
ध्रुतव्यौ
ध्रुतव्याः
सम्बोधन
ध्रुतव्य
ध्रुतव्यौ
ध्रुतव्याः
द्वितीया
ध्रुतव्यम्
ध्रुतव्यौ
ध्रुतव्यान्
तृतीया
ध्रुतव्येन
ध्रुतव्याभ्याम्
ध्रुतव्यैः
चतुर्थी
ध्रुतव्याय
ध्रुतव्याभ्याम्
ध्रुतव्येभ्यः
पञ्चमी
ध्रुतव्यात् / ध्रुतव्याद्
ध्रुतव्याभ्याम्
ध्रुतव्येभ्यः
षष्ठी
ध्रुतव्यस्य
ध्रुतव्ययोः
ध्रुतव्यानाम्
सप्तमी
ध्रुतव्ये
ध्रुतव्ययोः
ध्रुतव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्रुतव्यः
ध्रुतव्यौ
ध्रुतव्याः
सम्बोधन
ध्रुतव्य
ध्रुतव्यौ
ध्रुतव्याः
द्वितीया
ध्रुतव्यम्
ध्रुतव्यौ
ध्रुतव्यान्
तृतीया
ध्रुतव्येन
ध्रुतव्याभ्याम्
ध्रुतव्यैः
चतुर्थी
ध्रुतव्याय
ध्रुतव्याभ्याम्
ध्रुतव्येभ्यः
पञ्चमी
ध्रुतव्यात् / ध्रुतव्याद्
ध्रुतव्याभ्याम्
ध्रुतव्येभ्यः
षष्ठी
ध्रुतव्यस्य
ध्रुतव्ययोः
ध्रुतव्यानाम्
सप्तमी
ध्रुतव्ये
ध्रुतव्ययोः
ध्रुतव्येषु


अन्याः